Declension table of ?sākṣimat

Deva

MasculineSingularDualPlural
Nominativesākṣimān sākṣimantau sākṣimantaḥ
Vocativesākṣiman sākṣimantau sākṣimantaḥ
Accusativesākṣimantam sākṣimantau sākṣimataḥ
Instrumentalsākṣimatā sākṣimadbhyām sākṣimadbhiḥ
Dativesākṣimate sākṣimadbhyām sākṣimadbhyaḥ
Ablativesākṣimataḥ sākṣimadbhyām sākṣimadbhyaḥ
Genitivesākṣimataḥ sākṣimatoḥ sākṣimatām
Locativesākṣimati sākṣimatoḥ sākṣimatsu

Compound sākṣimat -

Adverb -sākṣimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria