Declension table of ?sākṣimātra

Deva

NeuterSingularDualPlural
Nominativesākṣimātram sākṣimātre sākṣimātrāṇi
Vocativesākṣimātra sākṣimātre sākṣimātrāṇi
Accusativesākṣimātram sākṣimātre sākṣimātrāṇi
Instrumentalsākṣimātreṇa sākṣimātrābhyām sākṣimātraiḥ
Dativesākṣimātrāya sākṣimātrābhyām sākṣimātrebhyaḥ
Ablativesākṣimātrāt sākṣimātrābhyām sākṣimātrebhyaḥ
Genitivesākṣimātrasya sākṣimātrayoḥ sākṣimātrāṇām
Locativesākṣimātre sākṣimātrayoḥ sākṣimātreṣu

Compound sākṣimātra -

Adverb -sākṣimātram -sākṣimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria