Declension table of ?sākṣilakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesākṣilakṣaṇā sākṣilakṣaṇe sākṣilakṣaṇāḥ
Vocativesākṣilakṣaṇe sākṣilakṣaṇe sākṣilakṣaṇāḥ
Accusativesākṣilakṣaṇām sākṣilakṣaṇe sākṣilakṣaṇāḥ
Instrumentalsākṣilakṣaṇayā sākṣilakṣaṇābhyām sākṣilakṣaṇābhiḥ
Dativesākṣilakṣaṇāyai sākṣilakṣaṇābhyām sākṣilakṣaṇābhyaḥ
Ablativesākṣilakṣaṇāyāḥ sākṣilakṣaṇābhyām sākṣilakṣaṇābhyaḥ
Genitivesākṣilakṣaṇāyāḥ sākṣilakṣaṇayoḥ sākṣilakṣaṇānām
Locativesākṣilakṣaṇāyām sākṣilakṣaṇayoḥ sākṣilakṣaṇāsu

Adverb -sākṣilakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria