Declension table of ?sākṣilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesākṣilakṣaṇam sākṣilakṣaṇe sākṣilakṣaṇāni
Vocativesākṣilakṣaṇa sākṣilakṣaṇe sākṣilakṣaṇāni
Accusativesākṣilakṣaṇam sākṣilakṣaṇe sākṣilakṣaṇāni
Instrumentalsākṣilakṣaṇena sākṣilakṣaṇābhyām sākṣilakṣaṇaiḥ
Dativesākṣilakṣaṇāya sākṣilakṣaṇābhyām sākṣilakṣaṇebhyaḥ
Ablativesākṣilakṣaṇāt sākṣilakṣaṇābhyām sākṣilakṣaṇebhyaḥ
Genitivesākṣilakṣaṇasya sākṣilakṣaṇayoḥ sākṣilakṣaṇānām
Locativesākṣilakṣaṇe sākṣilakṣaṇayoḥ sākṣilakṣaṇeṣu

Compound sākṣilakṣaṇa -

Adverb -sākṣilakṣaṇam -sākṣilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria