Declension table of ?sākṣilakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesākṣilakṣaṇaḥ sākṣilakṣaṇau sākṣilakṣaṇāḥ
Vocativesākṣilakṣaṇa sākṣilakṣaṇau sākṣilakṣaṇāḥ
Accusativesākṣilakṣaṇam sākṣilakṣaṇau sākṣilakṣaṇān
Instrumentalsākṣilakṣaṇena sākṣilakṣaṇābhyām sākṣilakṣaṇaiḥ sākṣilakṣaṇebhiḥ
Dativesākṣilakṣaṇāya sākṣilakṣaṇābhyām sākṣilakṣaṇebhyaḥ
Ablativesākṣilakṣaṇāt sākṣilakṣaṇābhyām sākṣilakṣaṇebhyaḥ
Genitivesākṣilakṣaṇasya sākṣilakṣaṇayoḥ sākṣilakṣaṇānām
Locativesākṣilakṣaṇe sākṣilakṣaṇayoḥ sākṣilakṣaṇeṣu

Compound sākṣilakṣaṇa -

Adverb -sākṣilakṣaṇam -sākṣilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria