Declension table of ?sākṣibhūtā

Deva

FeminineSingularDualPlural
Nominativesākṣibhūtā sākṣibhūte sākṣibhūtāḥ
Vocativesākṣibhūte sākṣibhūte sākṣibhūtāḥ
Accusativesākṣibhūtām sākṣibhūte sākṣibhūtāḥ
Instrumentalsākṣibhūtayā sākṣibhūtābhyām sākṣibhūtābhiḥ
Dativesākṣibhūtāyai sākṣibhūtābhyām sākṣibhūtābhyaḥ
Ablativesākṣibhūtāyāḥ sākṣibhūtābhyām sākṣibhūtābhyaḥ
Genitivesākṣibhūtāyāḥ sākṣibhūtayoḥ sākṣibhūtānām
Locativesākṣibhūtāyām sākṣibhūtayoḥ sākṣibhūtāsu

Adverb -sākṣibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria