Declension table of ?sākṣibhūta

Deva

NeuterSingularDualPlural
Nominativesākṣibhūtam sākṣibhūte sākṣibhūtāni
Vocativesākṣibhūta sākṣibhūte sākṣibhūtāni
Accusativesākṣibhūtam sākṣibhūte sākṣibhūtāni
Instrumentalsākṣibhūtena sākṣibhūtābhyām sākṣibhūtaiḥ
Dativesākṣibhūtāya sākṣibhūtābhyām sākṣibhūtebhyaḥ
Ablativesākṣibhūtāt sākṣibhūtābhyām sākṣibhūtebhyaḥ
Genitivesākṣibhūtasya sākṣibhūtayoḥ sākṣibhūtānām
Locativesākṣibhūte sākṣibhūtayoḥ sākṣibhūteṣu

Compound sākṣibhūta -

Adverb -sākṣibhūtam -sākṣibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria