Declension table of ?sākṣibhūta

Deva

MasculineSingularDualPlural
Nominativesākṣibhūtaḥ sākṣibhūtau sākṣibhūtāḥ
Vocativesākṣibhūta sākṣibhūtau sākṣibhūtāḥ
Accusativesākṣibhūtam sākṣibhūtau sākṣibhūtān
Instrumentalsākṣibhūtena sākṣibhūtābhyām sākṣibhūtaiḥ sākṣibhūtebhiḥ
Dativesākṣibhūtāya sākṣibhūtābhyām sākṣibhūtebhyaḥ
Ablativesākṣibhūtāt sākṣibhūtābhyām sākṣibhūtebhyaḥ
Genitivesākṣibhūtasya sākṣibhūtayoḥ sākṣibhūtānām
Locativesākṣibhūte sākṣibhūtayoḥ sākṣibhūteṣu

Compound sākṣibhūta -

Adverb -sākṣibhūtam -sākṣibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria