Declension table of ?sākṣibhāvita

Deva

MasculineSingularDualPlural
Nominativesākṣibhāvitaḥ sākṣibhāvitau sākṣibhāvitāḥ
Vocativesākṣibhāvita sākṣibhāvitau sākṣibhāvitāḥ
Accusativesākṣibhāvitam sākṣibhāvitau sākṣibhāvitān
Instrumentalsākṣibhāvitena sākṣibhāvitābhyām sākṣibhāvitaiḥ sākṣibhāvitebhiḥ
Dativesākṣibhāvitāya sākṣibhāvitābhyām sākṣibhāvitebhyaḥ
Ablativesākṣibhāvitāt sākṣibhāvitābhyām sākṣibhāvitebhyaḥ
Genitivesākṣibhāvitasya sākṣibhāvitayoḥ sākṣibhāvitānām
Locativesākṣibhāvite sākṣibhāvitayoḥ sākṣibhāviteṣu

Compound sākṣibhāvita -

Adverb -sākṣibhāvitam -sākṣibhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria