Declension table of ?sākṣiṇī

Deva

FeminineSingularDualPlural
Nominativesākṣiṇī sākṣiṇyau sākṣiṇyaḥ
Vocativesākṣiṇi sākṣiṇyau sākṣiṇyaḥ
Accusativesākṣiṇīm sākṣiṇyau sākṣiṇīḥ
Instrumentalsākṣiṇyā sākṣiṇībhyām sākṣiṇībhiḥ
Dativesākṣiṇyai sākṣiṇībhyām sākṣiṇībhyaḥ
Ablativesākṣiṇyāḥ sākṣiṇībhyām sākṣiṇībhyaḥ
Genitivesākṣiṇyāḥ sākṣiṇyoḥ sākṣiṇīnām
Locativesākṣiṇyām sākṣiṇyoḥ sākṣiṇīṣu

Compound sākṣiṇi - sākṣiṇī -

Adverb -sākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria