Declension table of sākṣi

Deva

MasculineSingularDualPlural
Nominativesākṣiḥ sākṣī sākṣayaḥ
Vocativesākṣe sākṣī sākṣayaḥ
Accusativesākṣim sākṣī sākṣīn
Instrumentalsākṣiṇā sākṣibhyām sākṣibhiḥ
Dativesākṣaye sākṣibhyām sākṣibhyaḥ
Ablativesākṣeḥ sākṣibhyām sākṣibhyaḥ
Genitivesākṣeḥ sākṣyoḥ sākṣīṇām
Locativesākṣau sākṣyoḥ sākṣiṣu

Compound sākṣi -

Adverb -sākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria