Declension table of ?sākṣepa

Deva

NeuterSingularDualPlural
Nominativesākṣepam sākṣepe sākṣepāṇi
Vocativesākṣepa sākṣepe sākṣepāṇi
Accusativesākṣepam sākṣepe sākṣepāṇi
Instrumentalsākṣepeṇa sākṣepābhyām sākṣepaiḥ
Dativesākṣepāya sākṣepābhyām sākṣepebhyaḥ
Ablativesākṣepāt sākṣepābhyām sākṣepebhyaḥ
Genitivesākṣepasya sākṣepayoḥ sākṣepāṇām
Locativesākṣepe sākṣepayoḥ sākṣepeṣu

Compound sākṣepa -

Adverb -sākṣepam -sākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria