Declension table of ?sākṣepa

Deva

MasculineSingularDualPlural
Nominativesākṣepaḥ sākṣepau sākṣepāḥ
Vocativesākṣepa sākṣepau sākṣepāḥ
Accusativesākṣepam sākṣepau sākṣepān
Instrumentalsākṣepeṇa sākṣepābhyām sākṣepaiḥ sākṣepebhiḥ
Dativesākṣepāya sākṣepābhyām sākṣepebhyaḥ
Ablativesākṣepāt sākṣepābhyām sākṣepebhyaḥ
Genitivesākṣepasya sākṣepayoḥ sākṣepāṇām
Locativesākṣepe sākṣepayoḥ sākṣepeṣu

Compound sākṣepa -

Adverb -sākṣepam -sākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria