Declension table of ?sākṣatapātrahastā

Deva

FeminineSingularDualPlural
Nominativesākṣatapātrahastā sākṣatapātrahaste sākṣatapātrahastāḥ
Vocativesākṣatapātrahaste sākṣatapātrahaste sākṣatapātrahastāḥ
Accusativesākṣatapātrahastām sākṣatapātrahaste sākṣatapātrahastāḥ
Instrumentalsākṣatapātrahastayā sākṣatapātrahastābhyām sākṣatapātrahastābhiḥ
Dativesākṣatapātrahastāyai sākṣatapātrahastābhyām sākṣatapātrahastābhyaḥ
Ablativesākṣatapātrahastāyāḥ sākṣatapātrahastābhyām sākṣatapātrahastābhyaḥ
Genitivesākṣatapātrahastāyāḥ sākṣatapātrahastayoḥ sākṣatapātrahastānām
Locativesākṣatapātrahastāyām sākṣatapātrahastayoḥ sākṣatapātrahastāsu

Adverb -sākṣatapātrahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria