Declension table of ?sākṣatapātrahasta

Deva

NeuterSingularDualPlural
Nominativesākṣatapātrahastam sākṣatapātrahaste sākṣatapātrahastāni
Vocativesākṣatapātrahasta sākṣatapātrahaste sākṣatapātrahastāni
Accusativesākṣatapātrahastam sākṣatapātrahaste sākṣatapātrahastāni
Instrumentalsākṣatapātrahastena sākṣatapātrahastābhyām sākṣatapātrahastaiḥ
Dativesākṣatapātrahastāya sākṣatapātrahastābhyām sākṣatapātrahastebhyaḥ
Ablativesākṣatapātrahastāt sākṣatapātrahastābhyām sākṣatapātrahastebhyaḥ
Genitivesākṣatapātrahastasya sākṣatapātrahastayoḥ sākṣatapātrahastānām
Locativesākṣatapātrahaste sākṣatapātrahastayoḥ sākṣatapātrahasteṣu

Compound sākṣatapātrahasta -

Adverb -sākṣatapātrahastam -sākṣatapātrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria