Declension table of ?sākṣatapātrahasta

Deva

MasculineSingularDualPlural
Nominativesākṣatapātrahastaḥ sākṣatapātrahastau sākṣatapātrahastāḥ
Vocativesākṣatapātrahasta sākṣatapātrahastau sākṣatapātrahastāḥ
Accusativesākṣatapātrahastam sākṣatapātrahastau sākṣatapātrahastān
Instrumentalsākṣatapātrahastena sākṣatapātrahastābhyām sākṣatapātrahastaiḥ sākṣatapātrahastebhiḥ
Dativesākṣatapātrahastāya sākṣatapātrahastābhyām sākṣatapātrahastebhyaḥ
Ablativesākṣatapātrahastāt sākṣatapātrahastābhyām sākṣatapātrahastebhyaḥ
Genitivesākṣatapātrahastasya sākṣatapātrahastayoḥ sākṣatapātrahastānām
Locativesākṣatapātrahaste sākṣatapātrahastayoḥ sākṣatapātrahasteṣu

Compound sākṣatapātrahasta -

Adverb -sākṣatapātrahastam -sākṣatapātrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria