Declension table of ?sākṣata

Deva

NeuterSingularDualPlural
Nominativesākṣatam sākṣate sākṣatāni
Vocativesākṣata sākṣate sākṣatāni
Accusativesākṣatam sākṣate sākṣatāni
Instrumentalsākṣatena sākṣatābhyām sākṣataiḥ
Dativesākṣatāya sākṣatābhyām sākṣatebhyaḥ
Ablativesākṣatāt sākṣatābhyām sākṣatebhyaḥ
Genitivesākṣatasya sākṣatayoḥ sākṣatānām
Locativesākṣate sākṣatayoḥ sākṣateṣu

Compound sākṣata -

Adverb -sākṣatam -sākṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria