Declension table of ?sākṣata

Deva

MasculineSingularDualPlural
Nominativesākṣataḥ sākṣatau sākṣatāḥ
Vocativesākṣata sākṣatau sākṣatāḥ
Accusativesākṣatam sākṣatau sākṣatān
Instrumentalsākṣatena sākṣatābhyām sākṣataiḥ sākṣatebhiḥ
Dativesākṣatāya sākṣatābhyām sākṣatebhyaḥ
Ablativesākṣatāt sākṣatābhyām sākṣatebhyaḥ
Genitivesākṣatasya sākṣatayoḥ sākṣatānām
Locativesākṣate sākṣatayoḥ sākṣateṣu

Compound sākṣata -

Adverb -sākṣatam -sākṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria