Declension table of ?sākṣara

Deva

NeuterSingularDualPlural
Nominativesākṣaram sākṣare sākṣarāṇi
Vocativesākṣara sākṣare sākṣarāṇi
Accusativesākṣaram sākṣare sākṣarāṇi
Instrumentalsākṣareṇa sākṣarābhyām sākṣaraiḥ
Dativesākṣarāya sākṣarābhyām sākṣarebhyaḥ
Ablativesākṣarāt sākṣarābhyām sākṣarebhyaḥ
Genitivesākṣarasya sākṣarayoḥ sākṣarāṇām
Locativesākṣare sākṣarayoḥ sākṣareṣu

Compound sākṣara -

Adverb -sākṣaram -sākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria