Declension table of ?sākṣātpuruṣottamavākya

Deva

NeuterSingularDualPlural
Nominativesākṣātpuruṣottamavākyam sākṣātpuruṣottamavākye sākṣātpuruṣottamavākyāni
Vocativesākṣātpuruṣottamavākya sākṣātpuruṣottamavākye sākṣātpuruṣottamavākyāni
Accusativesākṣātpuruṣottamavākyam sākṣātpuruṣottamavākye sākṣātpuruṣottamavākyāni
Instrumentalsākṣātpuruṣottamavākyena sākṣātpuruṣottamavākyābhyām sākṣātpuruṣottamavākyaiḥ
Dativesākṣātpuruṣottamavākyāya sākṣātpuruṣottamavākyābhyām sākṣātpuruṣottamavākyebhyaḥ
Ablativesākṣātpuruṣottamavākyāt sākṣātpuruṣottamavākyābhyām sākṣātpuruṣottamavākyebhyaḥ
Genitivesākṣātpuruṣottamavākyasya sākṣātpuruṣottamavākyayoḥ sākṣātpuruṣottamavākyānām
Locativesākṣātpuruṣottamavākye sākṣātpuruṣottamavākyayoḥ sākṣātpuruṣottamavākyeṣu

Compound sākṣātpuruṣottamavākya -

Adverb -sākṣātpuruṣottamavākyam -sākṣātpuruṣottamavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria