Declension table of ?sākṣātkartṛ

Deva

NeuterSingularDualPlural
Nominativesākṣātkartṛ sākṣātkartṛṇī sākṣātkartṝṇi
Vocativesākṣātkartṛ sākṣātkartṛṇī sākṣātkartṝṇi
Accusativesākṣātkartṛ sākṣātkartṛṇī sākṣātkartṝṇi
Instrumentalsākṣātkartṛṇā sākṣātkartṛbhyām sākṣātkartṛbhiḥ
Dativesākṣātkartṛṇe sākṣātkartṛbhyām sākṣātkartṛbhyaḥ
Ablativesākṣātkartṛṇaḥ sākṣātkartṛbhyām sākṣātkartṛbhyaḥ
Genitivesākṣātkartṛṇaḥ sākṣātkartṛṇoḥ sākṣātkartṝṇām
Locativesākṣātkartṛṇi sākṣātkartṛṇoḥ sākṣātkartṛṣu

Compound sākṣātkartṛ -

Adverb -sākṣātkartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria