Declension table of ?sākṣātkartṛ

Deva

MasculineSingularDualPlural
Nominativesākṣātkartā sākṣātkartārau sākṣātkartāraḥ
Vocativesākṣātkartaḥ sākṣātkartārau sākṣātkartāraḥ
Accusativesākṣātkartāram sākṣātkartārau sākṣātkartṝn
Instrumentalsākṣātkartrā sākṣātkartṛbhyām sākṣātkartṛbhiḥ
Dativesākṣātkartre sākṣātkartṛbhyām sākṣātkartṛbhyaḥ
Ablativesākṣātkartuḥ sākṣātkartṛbhyām sākṣātkartṛbhyaḥ
Genitivesākṣātkartuḥ sākṣātkartroḥ sākṣātkartṝṇām
Locativesākṣātkartari sākṣātkartroḥ sākṣātkartṛṣu

Compound sākṣātkartṛ -

Adverb -sākṣātkartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria