Declension table of ?sākṣātkaraṇa

Deva

NeuterSingularDualPlural
Nominativesākṣātkaraṇam sākṣātkaraṇe sākṣātkaraṇāni
Vocativesākṣātkaraṇa sākṣātkaraṇe sākṣātkaraṇāni
Accusativesākṣātkaraṇam sākṣātkaraṇe sākṣātkaraṇāni
Instrumentalsākṣātkaraṇena sākṣātkaraṇābhyām sākṣātkaraṇaiḥ
Dativesākṣātkaraṇāya sākṣātkaraṇābhyām sākṣātkaraṇebhyaḥ
Ablativesākṣātkaraṇāt sākṣātkaraṇābhyām sākṣātkaraṇebhyaḥ
Genitivesākṣātkaraṇasya sākṣātkaraṇayoḥ sākṣātkaraṇānām
Locativesākṣātkaraṇe sākṣātkaraṇayoḥ sākṣātkaraṇeṣu

Compound sākṣātkaraṇa -

Adverb -sākṣātkaraṇam -sākṣātkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria