Declension table of ?sākṣātkāravat

Deva

MasculineSingularDualPlural
Nominativesākṣātkāravān sākṣātkāravantau sākṣātkāravantaḥ
Vocativesākṣātkāravan sākṣātkāravantau sākṣātkāravantaḥ
Accusativesākṣātkāravantam sākṣātkāravantau sākṣātkāravataḥ
Instrumentalsākṣātkāravatā sākṣātkāravadbhyām sākṣātkāravadbhiḥ
Dativesākṣātkāravate sākṣātkāravadbhyām sākṣātkāravadbhyaḥ
Ablativesākṣātkāravataḥ sākṣātkāravadbhyām sākṣātkāravadbhyaḥ
Genitivesākṣātkāravataḥ sākṣātkāravatoḥ sākṣātkāravatām
Locativesākṣātkāravati sākṣātkāravatoḥ sākṣātkāravatsu

Compound sākṣātkāravat -

Adverb -sākṣātkāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria