Declension table of ?sākṣātkṛtadharman

Deva

NeuterSingularDualPlural
Nominativesākṣātkṛtadharma sākṣātkṛtadharmaṇī sākṣātkṛtadharmāṇi
Vocativesākṣātkṛtadharman sākṣātkṛtadharma sākṣātkṛtadharmaṇī sākṣātkṛtadharmāṇi
Accusativesākṣātkṛtadharma sākṣātkṛtadharmaṇī sākṣātkṛtadharmāṇi
Instrumentalsākṣātkṛtadharmaṇā sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhiḥ
Dativesākṣātkṛtadharmaṇe sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhyaḥ
Ablativesākṣātkṛtadharmaṇaḥ sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhyaḥ
Genitivesākṣātkṛtadharmaṇaḥ sākṣātkṛtadharmaṇoḥ sākṣātkṛtadharmaṇām
Locativesākṣātkṛtadharmaṇi sākṣātkṛtadharmaṇoḥ sākṣātkṛtadharmasu

Compound sākṣātkṛtadharma -

Adverb -sākṣātkṛtadharma -sākṣātkṛtadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria