Declension table of ?sākṣātkṛtadharman

Deva

MasculineSingularDualPlural
Nominativesākṣātkṛtadharmā sākṣātkṛtadharmāṇau sākṣātkṛtadharmāṇaḥ
Vocativesākṣātkṛtadharman sākṣātkṛtadharmāṇau sākṣātkṛtadharmāṇaḥ
Accusativesākṣātkṛtadharmāṇam sākṣātkṛtadharmāṇau sākṣātkṛtadharmaṇaḥ
Instrumentalsākṣātkṛtadharmaṇā sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhiḥ
Dativesākṣātkṛtadharmaṇe sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhyaḥ
Ablativesākṣātkṛtadharmaṇaḥ sākṣātkṛtadharmabhyām sākṣātkṛtadharmabhyaḥ
Genitivesākṣātkṛtadharmaṇaḥ sākṣātkṛtadharmaṇoḥ sākṣātkṛtadharmaṇām
Locativesākṣātkṛtadharmaṇi sākṣātkṛtadharmaṇoḥ sākṣātkṛtadharmasu

Compound sākṣātkṛtadharma -

Adverb -sākṣātkṛtadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria