Declension table of ?sākṣātkṛtadharmaṇā

Deva

FeminineSingularDualPlural
Nominativesākṣātkṛtadharmaṇā sākṣātkṛtadharmaṇe sākṣātkṛtadharmaṇāḥ
Vocativesākṣātkṛtadharmaṇe sākṣātkṛtadharmaṇe sākṣātkṛtadharmaṇāḥ
Accusativesākṣātkṛtadharmaṇām sākṣātkṛtadharmaṇe sākṣātkṛtadharmaṇāḥ
Instrumentalsākṣātkṛtadharmaṇayā sākṣātkṛtadharmaṇābhyām sākṣātkṛtadharmaṇābhiḥ
Dativesākṣātkṛtadharmaṇāyai sākṣātkṛtadharmaṇābhyām sākṣātkṛtadharmaṇābhyaḥ
Ablativesākṣātkṛtadharmaṇāyāḥ sākṣātkṛtadharmaṇābhyām sākṣātkṛtadharmaṇābhyaḥ
Genitivesākṣātkṛtadharmaṇāyāḥ sākṣātkṛtadharmaṇayoḥ sākṣātkṛtadharmaṇānām
Locativesākṣātkṛtadharmaṇāyām sākṣātkṛtadharmaṇayoḥ sākṣātkṛtadharmaṇāsu

Adverb -sākṣātkṛtadharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria