Declension table of sākṣātkṛta

Deva

NeuterSingularDualPlural
Nominativesākṣātkṛtam sākṣātkṛte sākṣātkṛtāni
Vocativesākṣātkṛta sākṣātkṛte sākṣātkṛtāni
Accusativesākṣātkṛtam sākṣātkṛte sākṣātkṛtāni
Instrumentalsākṣātkṛtena sākṣātkṛtābhyām sākṣātkṛtaiḥ
Dativesākṣātkṛtāya sākṣātkṛtābhyām sākṣātkṛtebhyaḥ
Ablativesākṣātkṛtāt sākṣātkṛtābhyām sākṣātkṛtebhyaḥ
Genitivesākṣātkṛtasya sākṣātkṛtayoḥ sākṣātkṛtānām
Locativesākṣātkṛte sākṣātkṛtayoḥ sākṣātkṛteṣu

Compound sākṣātkṛta -

Adverb -sākṣātkṛtam -sākṣātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria