Declension table of ?sākṣāddṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesākṣāddṛṣṭiḥ sākṣāddṛṣṭī sākṣāddṛṣṭayaḥ
Vocativesākṣāddṛṣṭe sākṣāddṛṣṭī sākṣāddṛṣṭayaḥ
Accusativesākṣāddṛṣṭim sākṣāddṛṣṭī sākṣāddṛṣṭīḥ
Instrumentalsākṣāddṛṣṭyā sākṣāddṛṣṭibhyām sākṣāddṛṣṭibhiḥ
Dativesākṣāddṛṣṭyai sākṣāddṛṣṭaye sākṣāddṛṣṭibhyām sākṣāddṛṣṭibhyaḥ
Ablativesākṣāddṛṣṭyāḥ sākṣāddṛṣṭeḥ sākṣāddṛṣṭibhyām sākṣāddṛṣṭibhyaḥ
Genitivesākṣāddṛṣṭyāḥ sākṣāddṛṣṭeḥ sākṣāddṛṣṭyoḥ sākṣāddṛṣṭīnām
Locativesākṣāddṛṣṭyām sākṣāddṛṣṭau sākṣāddṛṣṭyoḥ sākṣāddṛṣṭiṣu

Compound sākṣāddṛṣṭi -

Adverb -sākṣāddṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria