Declension table of sākṣa

Deva

MasculineSingularDualPlural
Nominativesākṣaḥ sākṣau sākṣāḥ
Vocativesākṣa sākṣau sākṣāḥ
Accusativesākṣam sākṣau sākṣān
Instrumentalsākṣeṇa sākṣābhyām sākṣaiḥ sākṣebhiḥ
Dativesākṣāya sākṣābhyām sākṣebhyaḥ
Ablativesākṣāt sākṣābhyām sākṣebhyaḥ
Genitivesākṣasya sākṣayoḥ sākṣāṇām
Locativesākṣe sākṣayoḥ sākṣeṣu

Compound sākṣa -

Adverb -sākṣam -sākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria