Declension table of ?sājya

Deva

NeuterSingularDualPlural
Nominativesājyam sājye sājyāni
Vocativesājya sājye sājyāni
Accusativesājyam sājye sājyāni
Instrumentalsājyena sājyābhyām sājyaiḥ
Dativesājyāya sājyābhyām sājyebhyaḥ
Ablativesājyāt sājyābhyām sājyebhyaḥ
Genitivesājyasya sājyayoḥ sājyānām
Locativesājye sājyayoḥ sājyeṣu

Compound sājya -

Adverb -sājyam -sājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria