Declension table of ?sājya

Deva

MasculineSingularDualPlural
Nominativesājyaḥ sājyau sājyāḥ
Vocativesājya sājyau sājyāḥ
Accusativesājyam sājyau sājyān
Instrumentalsājyena sājyābhyām sājyaiḥ sājyebhiḥ
Dativesājyāya sājyābhyām sājyebhyaḥ
Ablativesājyāt sājyābhyām sājyebhyaḥ
Genitivesājyasya sājyayoḥ sājyānām
Locativesājye sājyayoḥ sājyeṣu

Compound sājya -

Adverb -sājyam -sājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria