Declension table of ?sāhyakara

Deva

MasculineSingularDualPlural
Nominativesāhyakaraḥ sāhyakarau sāhyakarāḥ
Vocativesāhyakara sāhyakarau sāhyakarāḥ
Accusativesāhyakaram sāhyakarau sāhyakarān
Instrumentalsāhyakareṇa sāhyakarābhyām sāhyakaraiḥ sāhyakarebhiḥ
Dativesāhyakarāya sāhyakarābhyām sāhyakarebhyaḥ
Ablativesāhyakarāt sāhyakarābhyām sāhyakarebhyaḥ
Genitivesāhyakarasya sāhyakarayoḥ sāhyakarāṇām
Locativesāhyakare sāhyakarayoḥ sāhyakareṣu

Compound sāhyakara -

Adverb -sāhyakaram -sāhyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria