Declension table of ?sāhva

Deva

NeuterSingularDualPlural
Nominativesāhvam sāhve sāhvāni
Vocativesāhva sāhve sāhvāni
Accusativesāhvam sāhve sāhvāni
Instrumentalsāhvena sāhvābhyām sāhvaiḥ
Dativesāhvāya sāhvābhyām sāhvebhyaḥ
Ablativesāhvāt sāhvābhyām sāhvebhyaḥ
Genitivesāhvasya sāhvayoḥ sāhvānām
Locativesāhve sāhvayoḥ sāhveṣu

Compound sāhva -

Adverb -sāhvam -sāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria