Declension table of ?sāhuḍīpālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhuḍīpālaḥ | sāhuḍīpālau | sāhuḍīpālāḥ |
Vocative | sāhuḍīpāla | sāhuḍīpālau | sāhuḍīpālāḥ |
Accusative | sāhuḍīpālam | sāhuḍīpālau | sāhuḍīpālān |
Instrumental | sāhuḍīpālena | sāhuḍīpālābhyām | sāhuḍīpālaiḥ sāhuḍīpālebhiḥ |
Dative | sāhuḍīpālāya | sāhuḍīpālābhyām | sāhuḍīpālebhyaḥ |
Ablative | sāhuḍīpālāt | sāhuḍīpālābhyām | sāhuḍīpālebhyaḥ |
Genitive | sāhuḍīpālasya | sāhuḍīpālayoḥ | sāhuḍīpālānām |
Locative | sāhuḍīpāle | sāhuḍīpālayoḥ | sāhuḍīpāleṣu |