Declension table of ?sāhlādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhlādā | sāhlāde | sāhlādāḥ |
Vocative | sāhlāde | sāhlāde | sāhlādāḥ |
Accusative | sāhlādām | sāhlāde | sāhlādāḥ |
Instrumental | sāhlādayā | sāhlādābhyām | sāhlādābhiḥ |
Dative | sāhlādāyai | sāhlādābhyām | sāhlādābhyaḥ |
Ablative | sāhlādāyāḥ | sāhlādābhyām | sāhlādābhyaḥ |
Genitive | sāhlādāyāḥ | sāhlādayoḥ | sāhlādānām |
Locative | sāhlādāyām | sāhlādayoḥ | sāhlādāsu |