Declension table of ?sāhlādā

Deva

FeminineSingularDualPlural
Nominativesāhlādā sāhlāde sāhlādāḥ
Vocativesāhlāde sāhlāde sāhlādāḥ
Accusativesāhlādām sāhlāde sāhlādāḥ
Instrumentalsāhlādayā sāhlādābhyām sāhlādābhiḥ
Dativesāhlādāyai sāhlādābhyām sāhlādābhyaḥ
Ablativesāhlādāyāḥ sāhlādābhyām sāhlādābhyaḥ
Genitivesāhlādāyāḥ sāhlādayoḥ sāhlādānām
Locativesāhlādāyām sāhlādayoḥ sāhlādāsu

Adverb -sāhlādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria