Declension table of ?sāhlāda

Deva

NeuterSingularDualPlural
Nominativesāhlādam sāhlāde sāhlādāni
Vocativesāhlāda sāhlāde sāhlādāni
Accusativesāhlādam sāhlāde sāhlādāni
Instrumentalsāhlādena sāhlādābhyām sāhlādaiḥ
Dativesāhlādāya sāhlādābhyām sāhlādebhyaḥ
Ablativesāhlādāt sāhlādābhyām sāhlādebhyaḥ
Genitivesāhlādasya sāhlādayoḥ sāhlādānām
Locativesāhlāde sāhlādayoḥ sāhlādeṣu

Compound sāhlāda -

Adverb -sāhlādam -sāhlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria