Declension table of ?sāhlāda

Deva

MasculineSingularDualPlural
Nominativesāhlādaḥ sāhlādau sāhlādāḥ
Vocativesāhlāda sāhlādau sāhlādāḥ
Accusativesāhlādam sāhlādau sāhlādān
Instrumentalsāhlādena sāhlādābhyām sāhlādaiḥ sāhlādebhiḥ
Dativesāhlādāya sāhlādābhyām sāhlādebhyaḥ
Ablativesāhlādāt sāhlādābhyām sāhlādebhyaḥ
Genitivesāhlādasya sāhlādayoḥ sāhlādānām
Locativesāhlāde sāhlādayoḥ sāhlādeṣu

Compound sāhlāda -

Adverb -sāhlādam -sāhlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria