Declension table of ?sāhivīci

Deva

NeuterSingularDualPlural
Nominativesāhivīci sāhivīcinī sāhivīcīni
Vocativesāhivīci sāhivīcinī sāhivīcīni
Accusativesāhivīci sāhivīcinī sāhivīcīni
Instrumentalsāhivīcinā sāhivīcibhyām sāhivīcibhiḥ
Dativesāhivīcine sāhivīcibhyām sāhivīcibhyaḥ
Ablativesāhivīcinaḥ sāhivīcibhyām sāhivīcibhyaḥ
Genitivesāhivīcinaḥ sāhivīcinoḥ sāhivīcīnām
Locativesāhivīcini sāhivīcinoḥ sāhivīciṣu

Compound sāhivīci -

Adverb -sāhivīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria