Declension table of ?sāhivīci

Deva

MasculineSingularDualPlural
Nominativesāhivīciḥ sāhivīcī sāhivīcayaḥ
Vocativesāhivīce sāhivīcī sāhivīcayaḥ
Accusativesāhivīcim sāhivīcī sāhivīcīn
Instrumentalsāhivīcinā sāhivīcibhyām sāhivīcibhiḥ
Dativesāhivīcaye sāhivīcibhyām sāhivīcibhyaḥ
Ablativesāhivīceḥ sāhivīcibhyām sāhivīcibhyaḥ
Genitivesāhivīceḥ sāhivīcyoḥ sāhivīcīnām
Locativesāhivīcau sāhivīcyoḥ sāhivīciṣu

Compound sāhivīci -

Adverb -sāhivīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria