Declension table of ?sāhityaśāstra

Deva

NeuterSingularDualPlural
Nominativesāhityaśāstram sāhityaśāstre sāhityaśāstrāṇi
Vocativesāhityaśāstra sāhityaśāstre sāhityaśāstrāṇi
Accusativesāhityaśāstram sāhityaśāstre sāhityaśāstrāṇi
Instrumentalsāhityaśāstreṇa sāhityaśāstrābhyām sāhityaśāstraiḥ
Dativesāhityaśāstrāya sāhityaśāstrābhyām sāhityaśāstrebhyaḥ
Ablativesāhityaśāstrāt sāhityaśāstrābhyām sāhityaśāstrebhyaḥ
Genitivesāhityaśāstrasya sāhityaśāstrayoḥ sāhityaśāstrāṇām
Locativesāhityaśāstre sāhityaśāstrayoḥ sāhityaśāstreṣu

Compound sāhityaśāstra -

Adverb -sāhityaśāstram -sāhityaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria