Declension table of ?sāhityataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativesāhityataraṅgiṇī sāhityataraṅgiṇyau sāhityataraṅgiṇyaḥ
Vocativesāhityataraṅgiṇi sāhityataraṅgiṇyau sāhityataraṅgiṇyaḥ
Accusativesāhityataraṅgiṇīm sāhityataraṅgiṇyau sāhityataraṅgiṇīḥ
Instrumentalsāhityataraṅgiṇyā sāhityataraṅgiṇībhyām sāhityataraṅgiṇībhiḥ
Dativesāhityataraṅgiṇyai sāhityataraṅgiṇībhyām sāhityataraṅgiṇībhyaḥ
Ablativesāhityataraṅgiṇyāḥ sāhityataraṅgiṇībhyām sāhityataraṅgiṇībhyaḥ
Genitivesāhityataraṅgiṇyāḥ sāhityataraṅgiṇyoḥ sāhityataraṅgiṇīnām
Locativesāhityataraṅgiṇyām sāhityataraṅgiṇyoḥ sāhityataraṅgiṇīṣu

Compound sāhityataraṅgiṇi - sāhityataraṅgiṇī -

Adverb -sāhityataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria