Declension table of ?sāhityasūcīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhityasūcī | sāhityasūcyau | sāhityasūcyaḥ |
Vocative | sāhityasūci | sāhityasūcyau | sāhityasūcyaḥ |
Accusative | sāhityasūcīm | sāhityasūcyau | sāhityasūcīḥ |
Instrumental | sāhityasūcyā | sāhityasūcībhyām | sāhityasūcībhiḥ |
Dative | sāhityasūcyai | sāhityasūcībhyām | sāhityasūcībhyaḥ |
Ablative | sāhityasūcyāḥ | sāhityasūcībhyām | sāhityasūcībhyaḥ |
Genitive | sāhityasūcyāḥ | sāhityasūcyoḥ | sāhityasūcīnām |
Locative | sāhityasūcyām | sāhityasūcyoḥ | sāhityasūcīṣu |