Declension table of ?sāhityasūcī

Deva

FeminineSingularDualPlural
Nominativesāhityasūcī sāhityasūcyau sāhityasūcyaḥ
Vocativesāhityasūci sāhityasūcyau sāhityasūcyaḥ
Accusativesāhityasūcīm sāhityasūcyau sāhityasūcīḥ
Instrumentalsāhityasūcyā sāhityasūcībhyām sāhityasūcībhiḥ
Dativesāhityasūcyai sāhityasūcībhyām sāhityasūcībhyaḥ
Ablativesāhityasūcyāḥ sāhityasūcībhyām sāhityasūcībhyaḥ
Genitivesāhityasūcyāḥ sāhityasūcyoḥ sāhityasūcīnām
Locativesāhityasūcyām sāhityasūcyoḥ sāhityasūcīṣu

Compound sāhityasūci - sāhityasūcī -

Adverb -sāhityasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria