Declension table of ?sāhityasudhā

Deva

FeminineSingularDualPlural
Nominativesāhityasudhā sāhityasudhe sāhityasudhāḥ
Vocativesāhityasudhe sāhityasudhe sāhityasudhāḥ
Accusativesāhityasudhām sāhityasudhe sāhityasudhāḥ
Instrumentalsāhityasudhayā sāhityasudhābhyām sāhityasudhābhiḥ
Dativesāhityasudhāyai sāhityasudhābhyām sāhityasudhābhyaḥ
Ablativesāhityasudhāyāḥ sāhityasudhābhyām sāhityasudhābhyaḥ
Genitivesāhityasudhāyāḥ sāhityasudhayoḥ sāhityasudhānām
Locativesāhityasudhāyām sāhityasudhayoḥ sāhityasudhāsu

Adverb -sāhityasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria