Declension table of ?sāhityasarvasva

Deva

NeuterSingularDualPlural
Nominativesāhityasarvasvam sāhityasarvasve sāhityasarvasvāni
Vocativesāhityasarvasva sāhityasarvasve sāhityasarvasvāni
Accusativesāhityasarvasvam sāhityasarvasve sāhityasarvasvāni
Instrumentalsāhityasarvasvena sāhityasarvasvābhyām sāhityasarvasvaiḥ
Dativesāhityasarvasvāya sāhityasarvasvābhyām sāhityasarvasvebhyaḥ
Ablativesāhityasarvasvāt sāhityasarvasvābhyām sāhityasarvasvebhyaḥ
Genitivesāhityasarvasvasya sāhityasarvasvayoḥ sāhityasarvasvānām
Locativesāhityasarvasve sāhityasarvasvayoḥ sāhityasarvasveṣu

Compound sāhityasarvasva -

Adverb -sāhityasarvasvam -sāhityasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria