Declension table of ?sāhityasaraṇīvyākhyā

Deva

FeminineSingularDualPlural
Nominativesāhityasaraṇīvyākhyā sāhityasaraṇīvyākhye sāhityasaraṇīvyākhyāḥ
Vocativesāhityasaraṇīvyākhye sāhityasaraṇīvyākhye sāhityasaraṇīvyākhyāḥ
Accusativesāhityasaraṇīvyākhyām sāhityasaraṇīvyākhye sāhityasaraṇīvyākhyāḥ
Instrumentalsāhityasaraṇīvyākhyayā sāhityasaraṇīvyākhyābhyām sāhityasaraṇīvyākhyābhiḥ
Dativesāhityasaraṇīvyākhyāyai sāhityasaraṇīvyākhyābhyām sāhityasaraṇīvyākhyābhyaḥ
Ablativesāhityasaraṇīvyākhyāyāḥ sāhityasaraṇīvyākhyābhyām sāhityasaraṇīvyākhyābhyaḥ
Genitivesāhityasaraṇīvyākhyāyāḥ sāhityasaraṇīvyākhyayoḥ sāhityasaraṇīvyākhyānām
Locativesāhityasaraṇīvyākhyāyām sāhityasaraṇīvyākhyayoḥ sāhityasaraṇīvyākhyāsu

Adverb -sāhityasaraṇīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria