Declension table of ?sāhityasāra

Deva

MasculineSingularDualPlural
Nominativesāhityasāraḥ sāhityasārau sāhityasārāḥ
Vocativesāhityasāra sāhityasārau sāhityasārāḥ
Accusativesāhityasāram sāhityasārau sāhityasārān
Instrumentalsāhityasāreṇa sāhityasārābhyām sāhityasāraiḥ sāhityasārebhiḥ
Dativesāhityasārāya sāhityasārābhyām sāhityasārebhyaḥ
Ablativesāhityasārāt sāhityasārābhyām sāhityasārebhyaḥ
Genitivesāhityasārasya sāhityasārayoḥ sāhityasārāṇām
Locativesāhityasāre sāhityasārayoḥ sāhityasāreṣu

Compound sāhityasāra -

Adverb -sāhityasāram -sāhityasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria