Declension table of ?sāhityasāmrājya

Deva

NeuterSingularDualPlural
Nominativesāhityasāmrājyam sāhityasāmrājye sāhityasāmrājyāni
Vocativesāhityasāmrājya sāhityasāmrājye sāhityasāmrājyāni
Accusativesāhityasāmrājyam sāhityasāmrājye sāhityasāmrājyāni
Instrumentalsāhityasāmrājyena sāhityasāmrājyābhyām sāhityasāmrājyaiḥ
Dativesāhityasāmrājyāya sāhityasāmrājyābhyām sāhityasāmrājyebhyaḥ
Ablativesāhityasāmrājyāt sāhityasāmrājyābhyām sāhityasāmrājyebhyaḥ
Genitivesāhityasāmrājyasya sāhityasāmrājyayoḥ sāhityasāmrājyānām
Locativesāhityasāmrājye sāhityasāmrājyayoḥ sāhityasāmrājyeṣu

Compound sāhityasāmrājya -

Adverb -sāhityasāmrājyam -sāhityasāmrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria