Declension table of ?sāhityaratnamālā

Deva

FeminineSingularDualPlural
Nominativesāhityaratnamālā sāhityaratnamāle sāhityaratnamālāḥ
Vocativesāhityaratnamāle sāhityaratnamāle sāhityaratnamālāḥ
Accusativesāhityaratnamālām sāhityaratnamāle sāhityaratnamālāḥ
Instrumentalsāhityaratnamālayā sāhityaratnamālābhyām sāhityaratnamālābhiḥ
Dativesāhityaratnamālāyai sāhityaratnamālābhyām sāhityaratnamālābhyaḥ
Ablativesāhityaratnamālāyāḥ sāhityaratnamālābhyām sāhityaratnamālābhyaḥ
Genitivesāhityaratnamālāyāḥ sāhityaratnamālayoḥ sāhityaratnamālānām
Locativesāhityaratnamālāyām sāhityaratnamālayoḥ sāhityaratnamālāsu

Adverb -sāhityaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria