Declension table of ?sāhityamuktāmaṇi

Deva

MasculineSingularDualPlural
Nominativesāhityamuktāmaṇiḥ sāhityamuktāmaṇī sāhityamuktāmaṇayaḥ
Vocativesāhityamuktāmaṇe sāhityamuktāmaṇī sāhityamuktāmaṇayaḥ
Accusativesāhityamuktāmaṇim sāhityamuktāmaṇī sāhityamuktāmaṇīn
Instrumentalsāhityamuktāmaṇinā sāhityamuktāmaṇibhyām sāhityamuktāmaṇibhiḥ
Dativesāhityamuktāmaṇaye sāhityamuktāmaṇibhyām sāhityamuktāmaṇibhyaḥ
Ablativesāhityamuktāmaṇeḥ sāhityamuktāmaṇibhyām sāhityamuktāmaṇibhyaḥ
Genitivesāhityamuktāmaṇeḥ sāhityamuktāmaṇyoḥ sāhityamuktāmaṇīnām
Locativesāhityamuktāmaṇau sāhityamuktāmaṇyoḥ sāhityamuktāmaṇiṣu

Compound sāhityamuktāmaṇi -

Adverb -sāhityamuktāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria